vrajagopalan57
Active member
Dear friends,
Suprabhatam. Namonama.
For prosperity, success, wealth, career, education and over all blessings:-
Please save this Guru mantram and recite for 11 times everyday. All in the family can (should) recite.
Subhamastu.
V.Rajagopalan Iyengar
—/——/——
Invocation of Lord Guru:-
*देवानां च ऋषीणां च गुरुं काञ्चनसन्निभम्।*
*बुद्धिभूतं त्रिलोकस्य तं नमामि बृहस्पतिम्॥*
⸻
“I bow to Brihaspati (Guru),
the preceptor of the gods and sages, radiant like gold,
the embodiment of wisdom,
and the lord of the three worlds.”
Jai Shri Ram
——————————————————
प्रियाः प्रशासनकाः-
मां क्षमस्व।
यद्यपि मम हृदये केवलं संस्कृतभाषायाः प्रति अनुराग एव वर्तते, आङ्ग्लभाषायां तु भावनानिग्रहः, तथापि अहं अत्र ताम् उपयोजयामि।
संस्कृतं वैदिकसिद्धान्तांश्च नानाविधान् विद्यार्थिनः तन्त्रविदश्च अध्यापयन् अपि, आङ्ग्लभाषाया
आक्रमणेन अस्माकं विचाराः कर्माणि च व्याप्यन्ते, विशेषतः विज्ञानतन्त्रक्षेत्रे मम।
यतः आङ्ग्लभाषा विश्वस्य संवादसङ्ग्रथनस्य प्रमुखं साधनं जाता अस्ति, तस्मात् अस्माभिः तस्याः अभ्यासः करणीयः।परन्तु, अस्माकं मातृभाषायाः राष्ट्रभाषायाश्च विकासः अपि समानरूपेण आवश्यकः। यः अधिकाः भाषाः जानाति, सः अन्येषां संस्कृतिं गम्भीरतया अवगन्तुं शक्नोति,
तथा च सौहार्देन शान्त्या च सह जीवनं नेतुं समर्थः भवति। एतद् पुनरुक्त्यावश्यकं नास्ति यत् संस्कृतभाषा गणितसङ्गतया सुशृङ्खलितत्वेन, स्पष्टाभिव्यक्त्या, अनिर्वाच्यतारहितत्वेन, प्राचीनतया च वैज्ञानिकभाषासु श्रेष्ठा अस्ति।
अस्माभिः सर्वभाषाभ्यः संस्कृतेभ्यश्च ज्ञानं विवेकं च ग्रहणीयम् स्वस्य च अस्मदनुजेषां च समृद्ध्यै।
यदि प्रशासनकाः मन्यन्ते यत् मम अभिप्रायः वा अभिव्यक्तिः वा असमीचिनी अस्ति तर्हि अहं स्वसन्देशान् शीघ्रं लोपयिष्यामि। मा भैष्ट — चिन्ता न कर्तव्या।
बहवः धन्यवादाः।शुभं भूयात्।
श्रीश्रीरामानुजाचार्यस्य दासः
वासुदेवः राजगोपालः अय्यड्गारः
Suprabhatam. Namonama.
For prosperity, success, wealth, career, education and over all blessings:-
Please save this Guru mantram and recite for 11 times everyday. All in the family can (should) recite.
Subhamastu.
V.Rajagopalan Iyengar
—/——/——
Invocation of Lord Guru:-
*देवानां च ऋषीणां च गुरुं काञ्चनसन्निभम्।*
*बुद्धिभूतं त्रिलोकस्य तं नमामि बृहस्पतिम्॥*
⸻
“I bow to Brihaspati (Guru),
the preceptor of the gods and sages, radiant like gold,
the embodiment of wisdom,
and the lord of the three worlds.”
Jai Shri Ram
——————————————————
प्रियाः प्रशासनकाः-
मां क्षमस्व।
यद्यपि मम हृदये केवलं संस्कृतभाषायाः प्रति अनुराग एव वर्तते, आङ्ग्लभाषायां तु भावनानिग्रहः, तथापि अहं अत्र ताम् उपयोजयामि।
संस्कृतं वैदिकसिद्धान्तांश्च नानाविधान् विद्यार्थिनः तन्त्रविदश्च अध्यापयन् अपि, आङ्ग्लभाषाया
आक्रमणेन अस्माकं विचाराः कर्माणि च व्याप्यन्ते, विशेषतः विज्ञानतन्त्रक्षेत्रे मम।
यतः आङ्ग्लभाषा विश्वस्य संवादसङ्ग्रथनस्य प्रमुखं साधनं जाता अस्ति, तस्मात् अस्माभिः तस्याः अभ्यासः करणीयः।परन्तु, अस्माकं मातृभाषायाः राष्ट्रभाषायाश्च विकासः अपि समानरूपेण आवश्यकः। यः अधिकाः भाषाः जानाति, सः अन्येषां संस्कृतिं गम्भीरतया अवगन्तुं शक्नोति,
तथा च सौहार्देन शान्त्या च सह जीवनं नेतुं समर्थः भवति। एतद् पुनरुक्त्यावश्यकं नास्ति यत् संस्कृतभाषा गणितसङ्गतया सुशृङ्खलितत्वेन, स्पष्टाभिव्यक्त्या, अनिर्वाच्यतारहितत्वेन, प्राचीनतया च वैज्ञानिकभाषासु श्रेष्ठा अस्ति।
अस्माभिः सर्वभाषाभ्यः संस्कृतेभ्यश्च ज्ञानं विवेकं च ग्रहणीयम् स्वस्य च अस्मदनुजेषां च समृद्ध्यै।
यदि प्रशासनकाः मन्यन्ते यत् मम अभिप्रायः वा अभिव्यक्तिः वा असमीचिनी अस्ति तर्हि अहं स्वसन्देशान् शीघ्रं लोपयिष्यामि। मा भैष्ट — चिन्ता न कर्तव्या।
बहवः धन्यवादाः।शुभं भूयात्।
श्रीश्रीरामानुजाचार्यस्य दासः
वासुदेवः राजगोपालः अय्यड्गारः